विज्ञापन
Home  dharm  ganga saptami 2024 do recite this stotra on the day of ganga saptami you will get benefits

Ganga Saptami 2024: गंगा सप्तमी के दिन जरूर करें इस स्तोत्र का पाठ, मिलेगा बहुत लाभ

jeevanjali Published by: कोमल Updated Mon, 06 May 2024 06:11 PM IST
सार

Ganga Saptami 2024: गंगा नदी को भारत की सबसे पवित्र नदियों में से एक माना जाता है। गंगा सप्तमी का त्यौहार देवी गंगा की पूजा के लिए बहुत शुभ माना जाता है। वैशाख मास के शुक्ल पक्ष की सप्तमी तिथि को मां गंगा का जन्म हुआ था

गंगा सप्तमी 2024
गंगा सप्तमी 2024- फोटो : jeevanjali

विस्तार

Ganga Saptami 2024: गंगा नदी को भारत की सबसे पवित्र नदियों में से एक माना जाता है। गंगा सप्तमी का त्यौहार देवी गंगा की पूजा के लिए बहुत शुभ माना जाता है। वैशाख मास के शुक्ल पक्ष की सप्तमी तिथि को मां गंगा का जन्म हुआ था, इसलिए हर साल इस दिन को उनकी जयंती के रूप में मनाया जाता है। पौराणिक कथाओं के अनुसार, यह वही दिन है जब मां गंगा भगवान ब्रह्मा के कमंडल से उत्पन्न हुई थीं। इस वर्ष गंगा सप्तमी 14 मई 2024 को मनाई जाएगी।
विज्ञापन
विज्ञापन

 मां गंगा की स्तुति॥

गांगं वारि मनोहारि मुरारिचरणच्युतम् ।

त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥

॥देवी गंगा स्तोत्र॥
देवि सुरेश्वरि भगवति गङ्गे

त्रिभुवनतारिणि तरलतरङ्गे ।

शङ्करमौलिविहारिणि विमले

मम मतिरास्तां तव पदकमले ॥॥

भागीरथि सुखदायिनि मातस्तव

जलमहिमा निगमे ख्यातः ।

नाहं जाने तव महिमानं

पाहि कृपामयि मामज्ञानम् ॥॥

हरिपदपाद्यतरङ्गिणि गङ्गे

हिमविधुमुक्ताधवलतरङ्गे ।

दूरीकुरु मम दुष्कृतिभारं

कुरु कृपया भवसागरपारम् ॥॥

तव जलममलं येन निपीतं,

परमपदं खलु तेन गृहीतम् ।

मातर्गङ्गे त्वयि यो भक्तः

किल तं द्रष्टुं न यमः शक्तः ॥॥

पतितोद्धारिणि जाह्नवि गङ्गे

खण्डितगिरिवरमण्डितभङ्गे ।

भीष्मजननि हे मुनिवरकन्ये,

पतितनिवारिणि त्रिभुवनधन्ये ॥॥

कल्पलतामिव फलदां लोके,

प्रणमति यस्त्वां न पतति शोके ।

पारावारविहारिणि गङ्गे

विमुखयुवतिकृततरलापाङ्गे ॥॥

तव चेन्मातः स्रोतःस्नातः

पुनरपि जठरे सोऽपि न जातः ।

नरकनिवारिणि जाह्नवि गङ्गे

कलुषविनाशिनि महिमोत्तुङ्गे ॥॥

पुनरसदङ्गे पुण्यतरङ्गे

जय जय जाह्नवि करुणापाङ्गे ।

इन्द्रमुकुटमणिराजितचरणे

सुखदे शुभदे भृत्यशरण्ये ॥॥

रोगं शोकं तापं पापं

हर मे भगवति कुमतिकलापम्।

त्रिभुवनसारे वसुधाहारे

त्वमसि गतिर्मम खलु संसारे॥॥

अलकानन्दे परमानन्दे

कुरु करुणामयि कातरवन्द्ये ।

तव तटनिकटे यस्य निवासः

खलु वैकुण्ठे तस्य निवासः ॥॥

वरमिह नीरे कमठो मीनः

किं वा तीरे शरटः क्षीणः ।

अथवा श्वपचो मलिनो दीनस्तव

न हि दूरे नृपतिकुलीनः॥॥

भो भुवनेश्वरि पुण्ये धन्ये

देवि द्रवमयि मुनिवरकन्ये ।

गङ्गास्तवमिमममलं नित्यं

पठति नरो यः स जयति सत्यम् ॥॥

येषां हृदये गङ्गाभक्तिस्तेषां

भवति सदा सुखमुक्तिः ।

मधुराकान्तापज्झटिकाभिः

परमानन्दकलितललिताभिः ॥॥

गङ्गास्तोत्रमिदं भवसारं

वाञ्छितफलदं विमलं सारम् ।

शङ्करसेवकशङ्कररचितं पठति

सुखी स्तव इति च समाप्तः ॥॥

देवि सुरेश्वरि भगवति गङ्गे

त्रिभुवनतारिणि तरलतरङ्गे ।

शङ्करमौलिविहारिणि विमले

मम मतिरास्तां तव पदकमले ॥

श्री शङ्कराचार्य कृतं
विज्ञापन